Declension table of ?kṣemavṛkṣa

Deva

MasculineSingularDualPlural
Nominativekṣemavṛkṣaḥ kṣemavṛkṣau kṣemavṛkṣāḥ
Vocativekṣemavṛkṣa kṣemavṛkṣau kṣemavṛkṣāḥ
Accusativekṣemavṛkṣam kṣemavṛkṣau kṣemavṛkṣān
Instrumentalkṣemavṛkṣeṇa kṣemavṛkṣābhyām kṣemavṛkṣaiḥ kṣemavṛkṣebhiḥ
Dativekṣemavṛkṣāya kṣemavṛkṣābhyām kṣemavṛkṣebhyaḥ
Ablativekṣemavṛkṣāt kṣemavṛkṣābhyām kṣemavṛkṣebhyaḥ
Genitivekṣemavṛkṣasya kṣemavṛkṣayoḥ kṣemavṛkṣāṇām
Locativekṣemavṛkṣe kṣemavṛkṣayoḥ kṣemavṛkṣeṣu

Compound kṣemavṛkṣa -

Adverb -kṣemavṛkṣam -kṣemavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria