Declension table of ?kṣemavṛddhi

Deva

MasculineSingularDualPlural
Nominativekṣemavṛddhiḥ kṣemavṛddhī kṣemavṛddhayaḥ
Vocativekṣemavṛddhe kṣemavṛddhī kṣemavṛddhayaḥ
Accusativekṣemavṛddhim kṣemavṛddhī kṣemavṛddhīn
Instrumentalkṣemavṛddhinā kṣemavṛddhibhyām kṣemavṛddhibhiḥ
Dativekṣemavṛddhaye kṣemavṛddhibhyām kṣemavṛddhibhyaḥ
Ablativekṣemavṛddheḥ kṣemavṛddhibhyām kṣemavṛddhibhyaḥ
Genitivekṣemavṛddheḥ kṣemavṛddhyoḥ kṣemavṛddhīnām
Locativekṣemavṛddhau kṣemavṛddhyoḥ kṣemavṛddhiṣu

Compound kṣemavṛddhi -

Adverb -kṣemavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria