Declension table of ?kṣemataru

Deva

MasculineSingularDualPlural
Nominativekṣemataruḥ kṣematarū kṣemataravaḥ
Vocativekṣemataro kṣematarū kṣemataravaḥ
Accusativekṣematarum kṣematarū kṣematarūn
Instrumentalkṣemataruṇā kṣematarubhyām kṣematarubhiḥ
Dativekṣematarave kṣematarubhyām kṣematarubhyaḥ
Ablativekṣemataroḥ kṣematarubhyām kṣematarubhyaḥ
Genitivekṣemataroḥ kṣematarvoḥ kṣematarūṇām
Locativekṣematarau kṣematarvoḥ kṣemataruṣu

Compound kṣemataru -

Adverb -kṣemataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria