Declension table of ?kṣemasiṃha

Deva

MasculineSingularDualPlural
Nominativekṣemasiṃhaḥ kṣemasiṃhau kṣemasiṃhāḥ
Vocativekṣemasiṃha kṣemasiṃhau kṣemasiṃhāḥ
Accusativekṣemasiṃham kṣemasiṃhau kṣemasiṃhān
Instrumentalkṣemasiṃhena kṣemasiṃhābhyām kṣemasiṃhaiḥ kṣemasiṃhebhiḥ
Dativekṣemasiṃhāya kṣemasiṃhābhyām kṣemasiṃhebhyaḥ
Ablativekṣemasiṃhāt kṣemasiṃhābhyām kṣemasiṃhebhyaḥ
Genitivekṣemasiṃhasya kṣemasiṃhayoḥ kṣemasiṃhānām
Locativekṣemasiṃhe kṣemasiṃhayoḥ kṣemasiṃheṣu

Compound kṣemasiṃha -

Adverb -kṣemasiṃham -kṣemasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria