Declension table of ?kṣemamūrtitīrtha

Deva

NeuterSingularDualPlural
Nominativekṣemamūrtitīrtham kṣemamūrtitīrthe kṣemamūrtitīrthāni
Vocativekṣemamūrtitīrtha kṣemamūrtitīrthe kṣemamūrtitīrthāni
Accusativekṣemamūrtitīrtham kṣemamūrtitīrthe kṣemamūrtitīrthāni
Instrumentalkṣemamūrtitīrthena kṣemamūrtitīrthābhyām kṣemamūrtitīrthaiḥ
Dativekṣemamūrtitīrthāya kṣemamūrtitīrthābhyām kṣemamūrtitīrthebhyaḥ
Ablativekṣemamūrtitīrthāt kṣemamūrtitīrthābhyām kṣemamūrtitīrthebhyaḥ
Genitivekṣemamūrtitīrthasya kṣemamūrtitīrthayoḥ kṣemamūrtitīrthānām
Locativekṣemamūrtitīrthe kṣemamūrtitīrthayoḥ kṣemamūrtitīrtheṣu

Compound kṣemamūrtitīrtha -

Adverb -kṣemamūrtitīrtham -kṣemamūrtitīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria