Declension table of ?kṣemamūrti

Deva

MasculineSingularDualPlural
Nominativekṣemamūrtiḥ kṣemamūrtī kṣemamūrtayaḥ
Vocativekṣemamūrte kṣemamūrtī kṣemamūrtayaḥ
Accusativekṣemamūrtim kṣemamūrtī kṣemamūrtīn
Instrumentalkṣemamūrtinā kṣemamūrtibhyām kṣemamūrtibhiḥ
Dativekṣemamūrtaye kṣemamūrtibhyām kṣemamūrtibhyaḥ
Ablativekṣemamūrteḥ kṣemamūrtibhyām kṣemamūrtibhyaḥ
Genitivekṣemamūrteḥ kṣemamūrtyoḥ kṣemamūrtīnām
Locativekṣemamūrtau kṣemamūrtyoḥ kṣemamūrtiṣu

Compound kṣemamūrti -

Adverb -kṣemamūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria