Declension table of ?kṣemakarman

Deva

NeuterSingularDualPlural
Nominativekṣemakarma kṣemakarmaṇī kṣemakarmāṇi
Vocativekṣemakarman kṣemakarma kṣemakarmaṇī kṣemakarmāṇi
Accusativekṣemakarma kṣemakarmaṇī kṣemakarmāṇi
Instrumentalkṣemakarmaṇā kṣemakarmabhyām kṣemakarmabhiḥ
Dativekṣemakarmaṇe kṣemakarmabhyām kṣemakarmabhyaḥ
Ablativekṣemakarmaṇaḥ kṣemakarmabhyām kṣemakarmabhyaḥ
Genitivekṣemakarmaṇaḥ kṣemakarmaṇoḥ kṣemakarmaṇām
Locativekṣemakarmaṇi kṣemakarmaṇoḥ kṣemakarmasu

Compound kṣemakarma -

Adverb -kṣemakarma -kṣemakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria