Declension table of ?kṣemakarṇa

Deva

MasculineSingularDualPlural
Nominativekṣemakarṇaḥ kṣemakarṇau kṣemakarṇāḥ
Vocativekṣemakarṇa kṣemakarṇau kṣemakarṇāḥ
Accusativekṣemakarṇam kṣemakarṇau kṣemakarṇān
Instrumentalkṣemakarṇena kṣemakarṇābhyām kṣemakarṇaiḥ kṣemakarṇebhiḥ
Dativekṣemakarṇāya kṣemakarṇābhyām kṣemakarṇebhyaḥ
Ablativekṣemakarṇāt kṣemakarṇābhyām kṣemakarṇebhyaḥ
Genitivekṣemakarṇasya kṣemakarṇayoḥ kṣemakarṇānām
Locativekṣemakarṇe kṣemakarṇayoḥ kṣemakarṇeṣu

Compound kṣemakarṇa -

Adverb -kṣemakarṇam -kṣemakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria