Declension table of ?kṣemakārakā

Deva

FeminineSingularDualPlural
Nominativekṣemakārakā kṣemakārake kṣemakārakāḥ
Vocativekṣemakārake kṣemakārake kṣemakārakāḥ
Accusativekṣemakārakām kṣemakārake kṣemakārakāḥ
Instrumentalkṣemakārakayā kṣemakārakābhyām kṣemakārakābhiḥ
Dativekṣemakārakāyai kṣemakārakābhyām kṣemakārakābhyaḥ
Ablativekṣemakārakāyāḥ kṣemakārakābhyām kṣemakārakābhyaḥ
Genitivekṣemakārakāyāḥ kṣemakārakayoḥ kṣemakārakāṇām
Locativekṣemakārakāyām kṣemakārakayoḥ kṣemakārakāsu

Adverb -kṣemakārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria