Declension table of ?kṣemakāraka

Deva

MasculineSingularDualPlural
Nominativekṣemakārakaḥ kṣemakārakau kṣemakārakāḥ
Vocativekṣemakāraka kṣemakārakau kṣemakārakāḥ
Accusativekṣemakārakam kṣemakārakau kṣemakārakān
Instrumentalkṣemakārakeṇa kṣemakārakābhyām kṣemakārakaiḥ kṣemakārakebhiḥ
Dativekṣemakārakāya kṣemakārakābhyām kṣemakārakebhyaḥ
Ablativekṣemakārakāt kṣemakārakābhyām kṣemakārakebhyaḥ
Genitivekṣemakārakasya kṣemakārakayoḥ kṣemakārakāṇām
Locativekṣemakārake kṣemakārakayoḥ kṣemakārakeṣu

Compound kṣemakāraka -

Adverb -kṣemakārakam -kṣemakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria