Declension table of ?kṣemakāmā

Deva

FeminineSingularDualPlural
Nominativekṣemakāmā kṣemakāme kṣemakāmāḥ
Vocativekṣemakāme kṣemakāme kṣemakāmāḥ
Accusativekṣemakāmām kṣemakāme kṣemakāmāḥ
Instrumentalkṣemakāmayā kṣemakāmābhyām kṣemakāmābhiḥ
Dativekṣemakāmāyai kṣemakāmābhyām kṣemakāmābhyaḥ
Ablativekṣemakāmāyāḥ kṣemakāmābhyām kṣemakāmābhyaḥ
Genitivekṣemakāmāyāḥ kṣemakāmayoḥ kṣemakāmāṇām
Locativekṣemakāmāyām kṣemakāmayoḥ kṣemakāmāsu

Adverb -kṣemakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria