Declension table of ?kṣemakāma

Deva

MasculineSingularDualPlural
Nominativekṣemakāmaḥ kṣemakāmau kṣemakāmāḥ
Vocativekṣemakāma kṣemakāmau kṣemakāmāḥ
Accusativekṣemakāmam kṣemakāmau kṣemakāmān
Instrumentalkṣemakāmeṇa kṣemakāmābhyām kṣemakāmaiḥ kṣemakāmebhiḥ
Dativekṣemakāmāya kṣemakāmābhyām kṣemakāmebhyaḥ
Ablativekṣemakāmāt kṣemakāmābhyām kṣemakāmebhyaḥ
Genitivekṣemakāmasya kṣemakāmayoḥ kṣemakāmāṇām
Locativekṣemakāme kṣemakāmayoḥ kṣemakāmeṣu

Compound kṣemakāma -

Adverb -kṣemakāmam -kṣemakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria