Declension table of ?kṣemaka

Deva

NeuterSingularDualPlural
Nominativekṣemakam kṣemake kṣemakāṇi
Vocativekṣemaka kṣemake kṣemakāṇi
Accusativekṣemakam kṣemake kṣemakāṇi
Instrumentalkṣemakeṇa kṣemakābhyām kṣemakaiḥ
Dativekṣemakāya kṣemakābhyām kṣemakebhyaḥ
Ablativekṣemakāt kṣemakābhyām kṣemakebhyaḥ
Genitivekṣemakasya kṣemakayoḥ kṣemakāṇām
Locativekṣemake kṣemakayoḥ kṣemakeṣu

Compound kṣemaka -

Adverb -kṣemakam -kṣemakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria