Declension table of ?kṣemakṛt

Deva

NeuterSingularDualPlural
Nominativekṣemakṛt kṣemakṛtī kṣemakṛnti
Vocativekṣemakṛt kṣemakṛtī kṣemakṛnti
Accusativekṣemakṛt kṣemakṛtī kṣemakṛnti
Instrumentalkṣemakṛtā kṣemakṛdbhyām kṣemakṛdbhiḥ
Dativekṣemakṛte kṣemakṛdbhyām kṣemakṛdbhyaḥ
Ablativekṣemakṛtaḥ kṣemakṛdbhyām kṣemakṛdbhyaḥ
Genitivekṣemakṛtaḥ kṣemakṛtoḥ kṣemakṛtām
Locativekṣemakṛti kṣemakṛtoḥ kṣemakṛtsu

Compound kṣemakṛt -

Adverb -kṣemakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria