Declension table of ?kṣemagupta

Deva

MasculineSingularDualPlural
Nominativekṣemaguptaḥ kṣemaguptau kṣemaguptāḥ
Vocativekṣemagupta kṣemaguptau kṣemaguptāḥ
Accusativekṣemaguptam kṣemaguptau kṣemaguptān
Instrumentalkṣemaguptena kṣemaguptābhyām kṣemaguptaiḥ kṣemaguptebhiḥ
Dativekṣemaguptāya kṣemaguptābhyām kṣemaguptebhyaḥ
Ablativekṣemaguptāt kṣemaguptābhyām kṣemaguptebhyaḥ
Genitivekṣemaguptasya kṣemaguptayoḥ kṣemaguptānām
Locativekṣemagupte kṣemaguptayoḥ kṣemagupteṣu

Compound kṣemagupta -

Adverb -kṣemaguptam -kṣemaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria