Declension table of ?kṣemadhūrti

Deva

MasculineSingularDualPlural
Nominativekṣemadhūrtiḥ kṣemadhūrtī kṣemadhūrtayaḥ
Vocativekṣemadhūrte kṣemadhūrtī kṣemadhūrtayaḥ
Accusativekṣemadhūrtim kṣemadhūrtī kṣemadhūrtīn
Instrumentalkṣemadhūrtinā kṣemadhūrtibhyām kṣemadhūrtibhiḥ
Dativekṣemadhūrtaye kṣemadhūrtibhyām kṣemadhūrtibhyaḥ
Ablativekṣemadhūrteḥ kṣemadhūrtibhyām kṣemadhūrtibhyaḥ
Genitivekṣemadhūrteḥ kṣemadhūrtyoḥ kṣemadhūrtīnām
Locativekṣemadhūrtau kṣemadhūrtyoḥ kṣemadhūrtiṣu

Compound kṣemadhūrti -

Adverb -kṣemadhūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria