Declension table of ?kṣemadhṛtvan

Deva

MasculineSingularDualPlural
Nominativekṣemadhṛtvā kṣemadhṛtvānau kṣemadhṛtvānaḥ
Vocativekṣemadhṛtvan kṣemadhṛtvānau kṣemadhṛtvānaḥ
Accusativekṣemadhṛtvānam kṣemadhṛtvānau kṣemadhṛtvanaḥ
Instrumentalkṣemadhṛtvanā kṣemadhṛtvabhyām kṣemadhṛtvabhiḥ
Dativekṣemadhṛtvane kṣemadhṛtvabhyām kṣemadhṛtvabhyaḥ
Ablativekṣemadhṛtvanaḥ kṣemadhṛtvabhyām kṣemadhṛtvabhyaḥ
Genitivekṣemadhṛtvanaḥ kṣemadhṛtvanoḥ kṣemadhṛtvanām
Locativekṣemadhṛtvani kṣemadhṛtvanoḥ kṣemadhṛtvasu

Compound kṣemadhṛtva -

Adverb -kṣemadhṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria