Declension table of ?kṣemadarśin

Deva

MasculineSingularDualPlural
Nominativekṣemadarśī kṣemadarśinau kṣemadarśinaḥ
Vocativekṣemadarśin kṣemadarśinau kṣemadarśinaḥ
Accusativekṣemadarśinam kṣemadarśinau kṣemadarśinaḥ
Instrumentalkṣemadarśinā kṣemadarśibhyām kṣemadarśibhiḥ
Dativekṣemadarśine kṣemadarśibhyām kṣemadarśibhyaḥ
Ablativekṣemadarśinaḥ kṣemadarśibhyām kṣemadarśibhyaḥ
Genitivekṣemadarśinaḥ kṣemadarśinoḥ kṣemadarśinām
Locativekṣemadarśini kṣemadarśinoḥ kṣemadarśiṣu

Compound kṣemadarśi -

Adverb -kṣemadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria