Declension table of ?kṣemadarśīyā

Deva

FeminineSingularDualPlural
Nominativekṣemadarśīyā kṣemadarśīye kṣemadarśīyāḥ
Vocativekṣemadarśīye kṣemadarśīye kṣemadarśīyāḥ
Accusativekṣemadarśīyām kṣemadarśīye kṣemadarśīyāḥ
Instrumentalkṣemadarśīyayā kṣemadarśīyābhyām kṣemadarśīyābhiḥ
Dativekṣemadarśīyāyai kṣemadarśīyābhyām kṣemadarśīyābhyaḥ
Ablativekṣemadarśīyāyāḥ kṣemadarśīyābhyām kṣemadarśīyābhyaḥ
Genitivekṣemadarśīyāyāḥ kṣemadarśīyayoḥ kṣemadarśīyānām
Locativekṣemadarśīyāyām kṣemadarśīyayoḥ kṣemadarśīyāsu

Adverb -kṣemadarśīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria