Declension table of ?kṣemabhūmi

Deva

MasculineSingularDualPlural
Nominativekṣemabhūmiḥ kṣemabhūmī kṣemabhūmayaḥ
Vocativekṣemabhūme kṣemabhūmī kṣemabhūmayaḥ
Accusativekṣemabhūmim kṣemabhūmī kṣemabhūmīn
Instrumentalkṣemabhūmiṇā kṣemabhūmibhyām kṣemabhūmibhiḥ
Dativekṣemabhūmaye kṣemabhūmibhyām kṣemabhūmibhyaḥ
Ablativekṣemabhūmeḥ kṣemabhūmibhyām kṣemabhūmibhyaḥ
Genitivekṣemabhūmeḥ kṣemabhūmyoḥ kṣemabhūmīṇām
Locativekṣemabhūmau kṣemabhūmyoḥ kṣemabhūmiṣu

Compound kṣemabhūmi -

Adverb -kṣemabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria