Declension table of ?kṣemāvatī

Deva

FeminineSingularDualPlural
Nominativekṣemāvatī kṣemāvatyau kṣemāvatyaḥ
Vocativekṣemāvati kṣemāvatyau kṣemāvatyaḥ
Accusativekṣemāvatīm kṣemāvatyau kṣemāvatīḥ
Instrumentalkṣemāvatyā kṣemāvatībhyām kṣemāvatībhiḥ
Dativekṣemāvatyai kṣemāvatībhyām kṣemāvatībhyaḥ
Ablativekṣemāvatyāḥ kṣemāvatībhyām kṣemāvatībhyaḥ
Genitivekṣemāvatyāḥ kṣemāvatyoḥ kṣemāvatīnām
Locativekṣemāvatyām kṣemāvatyoḥ kṣemāvatīṣu

Compound kṣemāvati - kṣemāvatī -

Adverb -kṣemāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria