Declension table of ?kṣemāditya

Deva

MasculineSingularDualPlural
Nominativekṣemādityaḥ kṣemādityau kṣemādityāḥ
Vocativekṣemāditya kṣemādityau kṣemādityāḥ
Accusativekṣemādityam kṣemādityau kṣemādityān
Instrumentalkṣemādityena kṣemādityābhyām kṣemādityaiḥ kṣemādityebhiḥ
Dativekṣemādityāya kṣemādityābhyām kṣemādityebhyaḥ
Ablativekṣemādityāt kṣemādityābhyām kṣemādityebhyaḥ
Genitivekṣemādityasya kṣemādityayoḥ kṣemādityānām
Locativekṣemāditye kṣemādityayoḥ kṣemādityeṣu

Compound kṣemāditya -

Adverb -kṣemādityam -kṣemādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria