Declension table of ?kṣemaṅkarin

Deva

MasculineSingularDualPlural
Nominativekṣemaṅkarī kṣemaṅkariṇau kṣemaṅkariṇaḥ
Vocativekṣemaṅkarin kṣemaṅkariṇau kṣemaṅkariṇaḥ
Accusativekṣemaṅkariṇam kṣemaṅkariṇau kṣemaṅkariṇaḥ
Instrumentalkṣemaṅkariṇā kṣemaṅkaribhyām kṣemaṅkaribhiḥ
Dativekṣemaṅkariṇe kṣemaṅkaribhyām kṣemaṅkaribhyaḥ
Ablativekṣemaṅkariṇaḥ kṣemaṅkaribhyām kṣemaṅkaribhyaḥ
Genitivekṣemaṅkariṇaḥ kṣemaṅkariṇoḥ kṣemaṅkariṇām
Locativekṣemaṅkariṇi kṣemaṅkariṇoḥ kṣemaṅkariṣu

Compound kṣemaṅkari -

Adverb -kṣemaṅkari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria