Declension table of ?kṣemaṅkarā

Deva

FeminineSingularDualPlural
Nominativekṣemaṅkarā kṣemaṅkare kṣemaṅkarāḥ
Vocativekṣemaṅkare kṣemaṅkare kṣemaṅkarāḥ
Accusativekṣemaṅkarām kṣemaṅkare kṣemaṅkarāḥ
Instrumentalkṣemaṅkarayā kṣemaṅkarābhyām kṣemaṅkarābhiḥ
Dativekṣemaṅkarāyai kṣemaṅkarābhyām kṣemaṅkarābhyaḥ
Ablativekṣemaṅkarāyāḥ kṣemaṅkarābhyām kṣemaṅkarābhyaḥ
Genitivekṣemaṅkarāyāḥ kṣemaṅkarayoḥ kṣemaṅkarāṇām
Locativekṣemaṅkarāyām kṣemaṅkarayoḥ kṣemaṅkarāsu

Adverb -kṣemaṅkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria