Declension table of ?kṣeda

Deva

MasculineSingularDualPlural
Nominativekṣedaḥ kṣedau kṣedāḥ
Vocativekṣeda kṣedau kṣedāḥ
Accusativekṣedam kṣedau kṣedān
Instrumentalkṣedena kṣedābhyām kṣedaiḥ kṣedebhiḥ
Dativekṣedāya kṣedābhyām kṣedebhyaḥ
Ablativekṣedāt kṣedābhyām kṣedebhyaḥ
Genitivekṣedasya kṣedayoḥ kṣedānām
Locativekṣede kṣedayoḥ kṣedeṣu

Compound kṣeda -

Adverb -kṣedam -kṣedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria