Declension table of ?kṣeṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativekṣeṣṇu_ā kṣeṣṇu_e kṣeṣṇu_āḥ
Vocativekṣeṣṇu_e kṣeṣṇu_e kṣeṣṇu_āḥ
Accusativekṣeṣṇu_ām kṣeṣṇu_e kṣeṣṇu_āḥ
Instrumentalkṣeṣṇu_ayā kṣeṣṇu_ābhyām kṣeṣṇu_ābhiḥ
Dativekṣeṣṇu_āyai kṣeṣṇu_ābhyām kṣeṣṇu_ābhyaḥ
Ablativekṣeṣṇu_āyāḥ kṣeṣṇu_ābhyām kṣeṣṇu_ābhyaḥ
Genitivekṣeṣṇu_āyāḥ kṣeṣṇu_ayoḥ kṣeṣṇu_ānām
Locativekṣeṣṇu_āyām kṣeṣṇu_ayoḥ kṣeṣṇu_āsu

Adverb -kṣeṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria