Declension table of ?kṣeṣṇu

Deva

MasculineSingularDualPlural
Nominativekṣeṣṇuḥ kṣeṣṇū kṣeṣṇavaḥ
Vocativekṣeṣṇo kṣeṣṇū kṣeṣṇavaḥ
Accusativekṣeṣṇum kṣeṣṇū kṣeṣṇūn
Instrumentalkṣeṣṇunā kṣeṣṇubhyām kṣeṣṇubhiḥ
Dativekṣeṣṇave kṣeṣṇubhyām kṣeṣṇubhyaḥ
Ablativekṣeṣṇoḥ kṣeṣṇubhyām kṣeṣṇubhyaḥ
Genitivekṣeṣṇoḥ kṣeṣṇvoḥ kṣeṣṇūnām
Locativekṣeṣṇau kṣeṣṇvoḥ kṣeṣṇuṣu

Compound kṣeṣṇu -

Adverb -kṣeṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria