Declension table of ?kṣayitva

Deva

NeuterSingularDualPlural
Nominativekṣayitvam kṣayitve kṣayitvāni
Vocativekṣayitva kṣayitve kṣayitvāni
Accusativekṣayitvam kṣayitve kṣayitvāni
Instrumentalkṣayitvena kṣayitvābhyām kṣayitvaiḥ
Dativekṣayitvāya kṣayitvābhyām kṣayitvebhyaḥ
Ablativekṣayitvāt kṣayitvābhyām kṣayitvebhyaḥ
Genitivekṣayitvasya kṣayitvayoḥ kṣayitvānām
Locativekṣayitve kṣayitvayoḥ kṣayitveṣu

Compound kṣayitva -

Adverb -kṣayitvam -kṣayitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria