Declension table of ?kṣayita

Deva

MasculineSingularDualPlural
Nominativekṣayitaḥ kṣayitau kṣayitāḥ
Vocativekṣayita kṣayitau kṣayitāḥ
Accusativekṣayitam kṣayitau kṣayitān
Instrumentalkṣayitena kṣayitābhyām kṣayitaiḥ kṣayitebhiḥ
Dativekṣayitāya kṣayitābhyām kṣayitebhyaḥ
Ablativekṣayitāt kṣayitābhyām kṣayitebhyaḥ
Genitivekṣayitasya kṣayitayoḥ kṣayitānām
Locativekṣayite kṣayitayoḥ kṣayiteṣu

Compound kṣayita -

Adverb -kṣayitam -kṣayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria