Declension table of ?kṣayika

Deva

NeuterSingularDualPlural
Nominativekṣayikam kṣayike kṣayikāṇi
Vocativekṣayika kṣayike kṣayikāṇi
Accusativekṣayikam kṣayike kṣayikāṇi
Instrumentalkṣayikeṇa kṣayikābhyām kṣayikaiḥ
Dativekṣayikāya kṣayikābhyām kṣayikebhyaḥ
Ablativekṣayikāt kṣayikābhyām kṣayikebhyaḥ
Genitivekṣayikasya kṣayikayoḥ kṣayikāṇām
Locativekṣayike kṣayikayoḥ kṣayikeṣu

Compound kṣayika -

Adverb -kṣayikam -kṣayikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria