Declension table of ?kṣayika

Deva

MasculineSingularDualPlural
Nominativekṣayikaḥ kṣayikau kṣayikāḥ
Vocativekṣayika kṣayikau kṣayikāḥ
Accusativekṣayikam kṣayikau kṣayikān
Instrumentalkṣayikeṇa kṣayikābhyām kṣayikaiḥ kṣayikebhiḥ
Dativekṣayikāya kṣayikābhyām kṣayikebhyaḥ
Ablativekṣayikāt kṣayikābhyām kṣayikebhyaḥ
Genitivekṣayikasya kṣayikayoḥ kṣayikāṇām
Locativekṣayike kṣayikayoḥ kṣayikeṣu

Compound kṣayika -

Adverb -kṣayikam -kṣayikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria