Declension table of ?kṣayiṣṇu

Deva

NeuterSingularDualPlural
Nominativekṣayiṣṇu kṣayiṣṇunī kṣayiṣṇūni
Vocativekṣayiṣṇu kṣayiṣṇunī kṣayiṣṇūni
Accusativekṣayiṣṇu kṣayiṣṇunī kṣayiṣṇūni
Instrumentalkṣayiṣṇunā kṣayiṣṇubhyām kṣayiṣṇubhiḥ
Dativekṣayiṣṇune kṣayiṣṇubhyām kṣayiṣṇubhyaḥ
Ablativekṣayiṣṇunaḥ kṣayiṣṇubhyām kṣayiṣṇubhyaḥ
Genitivekṣayiṣṇunaḥ kṣayiṣṇunoḥ kṣayiṣṇūnām
Locativekṣayiṣṇuni kṣayiṣṇunoḥ kṣayiṣṇuṣu

Compound kṣayiṣṇu -

Adverb -kṣayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria