Declension table of ?kṣayiṣṇu

Deva

MasculineSingularDualPlural
Nominativekṣayiṣṇuḥ kṣayiṣṇū kṣayiṣṇavaḥ
Vocativekṣayiṣṇo kṣayiṣṇū kṣayiṣṇavaḥ
Accusativekṣayiṣṇum kṣayiṣṇū kṣayiṣṇūn
Instrumentalkṣayiṣṇunā kṣayiṣṇubhyām kṣayiṣṇubhiḥ
Dativekṣayiṣṇave kṣayiṣṇubhyām kṣayiṣṇubhyaḥ
Ablativekṣayiṣṇoḥ kṣayiṣṇubhyām kṣayiṣṇubhyaḥ
Genitivekṣayiṣṇoḥ kṣayiṣṇvoḥ kṣayiṣṇūnām
Locativekṣayiṣṇau kṣayiṣṇvoḥ kṣayiṣṇuṣu

Compound kṣayiṣṇu -

Adverb -kṣayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria