Declension table of ?kṣayayuktā

Deva

FeminineSingularDualPlural
Nominativekṣayayuktā kṣayayukte kṣayayuktāḥ
Vocativekṣayayukte kṣayayukte kṣayayuktāḥ
Accusativekṣayayuktām kṣayayukte kṣayayuktāḥ
Instrumentalkṣayayuktayā kṣayayuktābhyām kṣayayuktābhiḥ
Dativekṣayayuktāyai kṣayayuktābhyām kṣayayuktābhyaḥ
Ablativekṣayayuktāyāḥ kṣayayuktābhyām kṣayayuktābhyaḥ
Genitivekṣayayuktāyāḥ kṣayayuktayoḥ kṣayayuktānām
Locativekṣayayuktāyām kṣayayuktayoḥ kṣayayuktāsu

Adverb -kṣayayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria