Declension table of ?kṣayayukta

Deva

NeuterSingularDualPlural
Nominativekṣayayuktam kṣayayukte kṣayayuktāni
Vocativekṣayayukta kṣayayukte kṣayayuktāni
Accusativekṣayayuktam kṣayayukte kṣayayuktāni
Instrumentalkṣayayuktena kṣayayuktābhyām kṣayayuktaiḥ
Dativekṣayayuktāya kṣayayuktābhyām kṣayayuktebhyaḥ
Ablativekṣayayuktāt kṣayayuktābhyām kṣayayuktebhyaḥ
Genitivekṣayayuktasya kṣayayuktayoḥ kṣayayuktānām
Locativekṣayayukte kṣayayuktayoḥ kṣayayukteṣu

Compound kṣayayukta -

Adverb -kṣayayuktam -kṣayayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria