Declension table of ?kṣayayukta

Deva

MasculineSingularDualPlural
Nominativekṣayayuktaḥ kṣayayuktau kṣayayuktāḥ
Vocativekṣayayukta kṣayayuktau kṣayayuktāḥ
Accusativekṣayayuktam kṣayayuktau kṣayayuktān
Instrumentalkṣayayuktena kṣayayuktābhyām kṣayayuktaiḥ kṣayayuktebhiḥ
Dativekṣayayuktāya kṣayayuktābhyām kṣayayuktebhyaḥ
Ablativekṣayayuktāt kṣayayuktābhyām kṣayayuktebhyaḥ
Genitivekṣayayuktasya kṣayayuktayoḥ kṣayayuktānām
Locativekṣayayukte kṣayayuktayoḥ kṣayayukteṣu

Compound kṣayayukta -

Adverb -kṣayayuktam -kṣayayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria