Declension table of ?kṣayayoga

Deva

MasculineSingularDualPlural
Nominativekṣayayogaḥ kṣayayogau kṣayayogāḥ
Vocativekṣayayoga kṣayayogau kṣayayogāḥ
Accusativekṣayayogam kṣayayogau kṣayayogān
Instrumentalkṣayayogeṇa kṣayayogābhyām kṣayayogaiḥ kṣayayogebhiḥ
Dativekṣayayogāya kṣayayogābhyām kṣayayogebhyaḥ
Ablativekṣayayogāt kṣayayogābhyām kṣayayogebhyaḥ
Genitivekṣayayogasya kṣayayogayoḥ kṣayayogāṇām
Locativekṣayayoge kṣayayogayoḥ kṣayayogeṣu

Compound kṣayayoga -

Adverb -kṣayayogam -kṣayayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria