Declension table of ?kṣayayitavyā

Deva

FeminineSingularDualPlural
Nominativekṣayayitavyā kṣayayitavye kṣayayitavyāḥ
Vocativekṣayayitavye kṣayayitavye kṣayayitavyāḥ
Accusativekṣayayitavyām kṣayayitavye kṣayayitavyāḥ
Instrumentalkṣayayitavyayā kṣayayitavyābhyām kṣayayitavyābhiḥ
Dativekṣayayitavyāyai kṣayayitavyābhyām kṣayayitavyābhyaḥ
Ablativekṣayayitavyāyāḥ kṣayayitavyābhyām kṣayayitavyābhyaḥ
Genitivekṣayayitavyāyāḥ kṣayayitavyayoḥ kṣayayitavyānām
Locativekṣayayitavyāyām kṣayayitavyayoḥ kṣayayitavyāsu

Adverb -kṣayayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria