Declension table of ?kṣayayitavya

Deva

NeuterSingularDualPlural
Nominativekṣayayitavyam kṣayayitavye kṣayayitavyāni
Vocativekṣayayitavya kṣayayitavye kṣayayitavyāni
Accusativekṣayayitavyam kṣayayitavye kṣayayitavyāni
Instrumentalkṣayayitavyena kṣayayitavyābhyām kṣayayitavyaiḥ
Dativekṣayayitavyāya kṣayayitavyābhyām kṣayayitavyebhyaḥ
Ablativekṣayayitavyāt kṣayayitavyābhyām kṣayayitavyebhyaḥ
Genitivekṣayayitavyasya kṣayayitavyayoḥ kṣayayitavyānām
Locativekṣayayitavye kṣayayitavyayoḥ kṣayayitavyeṣu

Compound kṣayayitavya -

Adverb -kṣayayitavyam -kṣayayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria