Declension table of ?kṣayayitavya

Deva

MasculineSingularDualPlural
Nominativekṣayayitavyaḥ kṣayayitavyau kṣayayitavyāḥ
Vocativekṣayayitavya kṣayayitavyau kṣayayitavyāḥ
Accusativekṣayayitavyam kṣayayitavyau kṣayayitavyān
Instrumentalkṣayayitavyena kṣayayitavyābhyām kṣayayitavyaiḥ kṣayayitavyebhiḥ
Dativekṣayayitavyāya kṣayayitavyābhyām kṣayayitavyebhyaḥ
Ablativekṣayayitavyāt kṣayayitavyābhyām kṣayayitavyebhyaḥ
Genitivekṣayayitavyasya kṣayayitavyayoḥ kṣayayitavyānām
Locativekṣayayitavye kṣayayitavyayoḥ kṣayayitavyeṣu

Compound kṣayayitavya -

Adverb -kṣayayitavyam -kṣayayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria