Declension table of ?kṣayavāyu

Deva

MasculineSingularDualPlural
Nominativekṣayavāyuḥ kṣayavāyū kṣayavāyavaḥ
Vocativekṣayavāyo kṣayavāyū kṣayavāyavaḥ
Accusativekṣayavāyum kṣayavāyū kṣayavāyūn
Instrumentalkṣayavāyuṇā kṣayavāyubhyām kṣayavāyubhiḥ
Dativekṣayavāyave kṣayavāyubhyām kṣayavāyubhyaḥ
Ablativekṣayavāyoḥ kṣayavāyubhyām kṣayavāyubhyaḥ
Genitivekṣayavāyoḥ kṣayavāyvoḥ kṣayavāyūṇām
Locativekṣayavāyau kṣayavāyvoḥ kṣayavāyuṣu

Compound kṣayavāyu -

Adverb -kṣayavāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria