Declension table of ?kṣayathu

Deva

MasculineSingularDualPlural
Nominativekṣayathuḥ kṣayathū kṣayathavaḥ
Vocativekṣayatho kṣayathū kṣayathavaḥ
Accusativekṣayathum kṣayathū kṣayathūn
Instrumentalkṣayathunā kṣayathubhyām kṣayathubhiḥ
Dativekṣayathave kṣayathubhyām kṣayathubhyaḥ
Ablativekṣayathoḥ kṣayathubhyām kṣayathubhyaḥ
Genitivekṣayathoḥ kṣayathvoḥ kṣayathūnām
Locativekṣayathau kṣayathvoḥ kṣayathuṣu

Compound kṣayathu -

Adverb -kṣayathu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria