Declension table of ?kṣayasampad

Deva

FeminineSingularDualPlural
Nominativekṣayasampāt kṣayasampadī kṣayasampādau kṣayasampādaḥ
Vocativekṣayasampāt kṣayasampādau kṣayasampādaḥ
Accusativekṣayasampādam kṣayasampādau kṣayasampādaḥ
Instrumentalkṣayasampadā kṣayasampādbhyām kṣayasampādbhiḥ
Dativekṣayasampade kṣayasampādbhyām kṣayasampādbhyaḥ
Ablativekṣayasampadaḥ kṣayasampādbhyām kṣayasampādbhyaḥ
Genitivekṣayasampadaḥ kṣayasampādoḥ kṣayasampādām
Locativekṣayasampadi kṣayasampādoḥ kṣayasampātsu

Compound kṣayasampat -

Adverb -kṣayasampat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria