Declension table of ?kṣayarogitva

Deva

NeuterSingularDualPlural
Nominativekṣayarogitvam kṣayarogitve kṣayarogitvāni
Vocativekṣayarogitva kṣayarogitve kṣayarogitvāni
Accusativekṣayarogitvam kṣayarogitve kṣayarogitvāni
Instrumentalkṣayarogitvena kṣayarogitvābhyām kṣayarogitvaiḥ
Dativekṣayarogitvāya kṣayarogitvābhyām kṣayarogitvebhyaḥ
Ablativekṣayarogitvāt kṣayarogitvābhyām kṣayarogitvebhyaḥ
Genitivekṣayarogitvasya kṣayarogitvayoḥ kṣayarogitvānām
Locativekṣayarogitve kṣayarogitvayoḥ kṣayarogitveṣu

Compound kṣayarogitva -

Adverb -kṣayarogitvam -kṣayarogitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria