Declension table of ?kṣayarogiṇī

Deva

FeminineSingularDualPlural
Nominativekṣayarogiṇī kṣayarogiṇyau kṣayarogiṇyaḥ
Vocativekṣayarogiṇi kṣayarogiṇyau kṣayarogiṇyaḥ
Accusativekṣayarogiṇīm kṣayarogiṇyau kṣayarogiṇīḥ
Instrumentalkṣayarogiṇyā kṣayarogiṇībhyām kṣayarogiṇībhiḥ
Dativekṣayarogiṇyai kṣayarogiṇībhyām kṣayarogiṇībhyaḥ
Ablativekṣayarogiṇyāḥ kṣayarogiṇībhyām kṣayarogiṇībhyaḥ
Genitivekṣayarogiṇyāḥ kṣayarogiṇyoḥ kṣayarogiṇīnām
Locativekṣayarogiṇyām kṣayarogiṇyoḥ kṣayarogiṇīṣu

Compound kṣayarogiṇi - kṣayarogiṇī -

Adverb -kṣayarogiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria