Declension table of ?kṣayapravṛttā

Deva

FeminineSingularDualPlural
Nominativekṣayapravṛttā kṣayapravṛtte kṣayapravṛttāḥ
Vocativekṣayapravṛtte kṣayapravṛtte kṣayapravṛttāḥ
Accusativekṣayapravṛttām kṣayapravṛtte kṣayapravṛttāḥ
Instrumentalkṣayapravṛttayā kṣayapravṛttābhyām kṣayapravṛttābhiḥ
Dativekṣayapravṛttāyai kṣayapravṛttābhyām kṣayapravṛttābhyaḥ
Ablativekṣayapravṛttāyāḥ kṣayapravṛttābhyām kṣayapravṛttābhyaḥ
Genitivekṣayapravṛttāyāḥ kṣayapravṛttayoḥ kṣayapravṛttānām
Locativekṣayapravṛttāyām kṣayapravṛttayoḥ kṣayapravṛttāsu

Adverb -kṣayapravṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria