Declension table of ?kṣayapravṛtta

Deva

NeuterSingularDualPlural
Nominativekṣayapravṛttam kṣayapravṛtte kṣayapravṛttāni
Vocativekṣayapravṛtta kṣayapravṛtte kṣayapravṛttāni
Accusativekṣayapravṛttam kṣayapravṛtte kṣayapravṛttāni
Instrumentalkṣayapravṛttena kṣayapravṛttābhyām kṣayapravṛttaiḥ
Dativekṣayapravṛttāya kṣayapravṛttābhyām kṣayapravṛttebhyaḥ
Ablativekṣayapravṛttāt kṣayapravṛttābhyām kṣayapravṛttebhyaḥ
Genitivekṣayapravṛttasya kṣayapravṛttayoḥ kṣayapravṛttānām
Locativekṣayapravṛtte kṣayapravṛttayoḥ kṣayapravṛtteṣu

Compound kṣayapravṛtta -

Adverb -kṣayapravṛttam -kṣayapravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria