Declension table of ?kṣayapravṛtta

Deva

MasculineSingularDualPlural
Nominativekṣayapravṛttaḥ kṣayapravṛttau kṣayapravṛttāḥ
Vocativekṣayapravṛtta kṣayapravṛttau kṣayapravṛttāḥ
Accusativekṣayapravṛttam kṣayapravṛttau kṣayapravṛttān
Instrumentalkṣayapravṛttena kṣayapravṛttābhyām kṣayapravṛttaiḥ kṣayapravṛttebhiḥ
Dativekṣayapravṛttāya kṣayapravṛttābhyām kṣayapravṛttebhyaḥ
Ablativekṣayapravṛttāt kṣayapravṛttābhyām kṣayapravṛttebhyaḥ
Genitivekṣayapravṛttasya kṣayapravṛttayoḥ kṣayapravṛttānām
Locativekṣayapravṛtte kṣayapravṛttayoḥ kṣayapravṛtteṣu

Compound kṣayapravṛtta -

Adverb -kṣayapravṛttam -kṣayapravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria