Declension table of ?kṣayapakṣa

Deva

MasculineSingularDualPlural
Nominativekṣayapakṣaḥ kṣayapakṣau kṣayapakṣāḥ
Vocativekṣayapakṣa kṣayapakṣau kṣayapakṣāḥ
Accusativekṣayapakṣam kṣayapakṣau kṣayapakṣān
Instrumentalkṣayapakṣeṇa kṣayapakṣābhyām kṣayapakṣaiḥ kṣayapakṣebhiḥ
Dativekṣayapakṣāya kṣayapakṣābhyām kṣayapakṣebhyaḥ
Ablativekṣayapakṣāt kṣayapakṣābhyām kṣayapakṣebhyaḥ
Genitivekṣayapakṣasya kṣayapakṣayoḥ kṣayapakṣāṇām
Locativekṣayapakṣe kṣayapakṣayoḥ kṣayapakṣeṣu

Compound kṣayapakṣa -

Adverb -kṣayapakṣam -kṣayapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria