Declension table of ?kṣayanāśinī

Deva

FeminineSingularDualPlural
Nominativekṣayanāśinī kṣayanāśinyau kṣayanāśinyaḥ
Vocativekṣayanāśini kṣayanāśinyau kṣayanāśinyaḥ
Accusativekṣayanāśinīm kṣayanāśinyau kṣayanāśinīḥ
Instrumentalkṣayanāśinyā kṣayanāśinībhyām kṣayanāśinībhiḥ
Dativekṣayanāśinyai kṣayanāśinībhyām kṣayanāśinībhyaḥ
Ablativekṣayanāśinyāḥ kṣayanāśinībhyām kṣayanāśinībhyaḥ
Genitivekṣayanāśinyāḥ kṣayanāśinyoḥ kṣayanāśinīnām
Locativekṣayanāśinyām kṣayanāśinyoḥ kṣayanāśinīṣu

Compound kṣayanāśini - kṣayanāśinī -

Adverb -kṣayanāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria